संस्कृत- 3 (संस्कृत में गिनती)





1प्रथमःएक
2द्वितीयःदो
3तृतीयः, त्रीणितीन
4चतुर्थःचार
5पंचमःपाँच
6षष्टःछः
7सप्तमःसात
8अष्टमःआठ
9नवमःनौ
10दशमःदस
11एकादशःग्यारह
12द्वादशःबारह
13त्रयोदशःतेरह
14चतुर्दशःचौदह
15पंचदशः, पञ्चदशपन्द्रह
16षोड़शःसोलह
17सप्तदशःसत्रह
18अष्टादशःअठारह
19एकोनविंशतिः, ऊनविंशतिःउन्नीस
20विंशतिःबीस
21एकविंशतिःइक्कीस
22द्वाविंशतिःबाइस
23त्रयोविंशतिःतेइस
24चतुर्विंशतिःचौबीस
25पञ्चविंशतिःपच्चीस
26षड्विंशतिःछब्बीस
27सप्तविंशतिःसत्ताईस
28अष्टविंशतिःअट् ठाईस
29नवविंशतिः, एकोनत्रिंशत्उनतीस
30त्रिंशत्तीस
31एकत्रिंशत्इकत्तीस
32द्वात्रिंशत्बत्तीस
33त्रयस्त्रिंशत्तेतीस
34चतुर्त्रिंशत्चौतीस
35पञ्चत्रिंशत्पैंतीस
36षट्त्रिंशत्छत्तीस
37सप्तत्रिंशत्सैंतीस
38अष्टात्रिंशत्अड़तीस
39ऊनचत्वारिंशत्, एकोनचत्वारिंशत्,उनतालीस
40चत्वारिंशत्चालीस
41एकचत्वारिंशत्इकतालीस
42द्वाचत्वारिंशत्बियालीस
43त्रिचत्वारिंशत्तेतालीस
44चतुश्चत्वारिंशत्चबालीस
45पंचचत्वारिंशत्पैंतालीस
46षट्चत्वारिंशत्छियालीस
47सप्तचत्वारिंशत्सैंतालीस
48अष्टचत्वारिंशत्अड़तालीस
49एकोनपञ्चाशत्, ऊनचत्वारिंशत्उडनचास
50पञ्चाशत्पचास
51एकपञ्चाशत्इकक्यावन
52द्वापञ्चाशत्बाबन
53त्रिपञ्चाशत्तिरेपन
54चतुःपञ्चाशत्चौबन
55पञ्चपञ्चाशत्पच्पन
56षट्पञ्चाशत्छप्पन
57सप्तपञ्चाशत्सत्तावन
58अष्टपञ्चाशत्अट् ठावन
59एकोनषष्टिः, ऊनषष्टिःउनसठ
60षष्टिःसाठ
61एकषष्टिःइकसठ
62द्विषष्टिःबासठ
63त्रिषष्टिःतिरेसठ
64चतुःषष्टिःचौसठ
65पंचषष्टिःपैसठ
66षट्षष्टिःछियासठ
67सप्तषष्टिःसडसठ
68अष्टषष्टिःअडसठ
69एकोनसप्ततिः, ऊनसप्ततिःउनहत्तर
70सप्ततिःसत्तर
71एकसप्ततिःइकहत्तर
72द्विसप्ततिःबहत्तर
73त्रिसप्ततिःतिहत्तर
74चतुःसप्ततिःचौहत्तर
75पंचसप्ततिःपिचत्तर
76षट्सप्ततिःछियत्तर
77सप्तसप्ततिःसतत्तर
78अष्टसप्ततिःअठत्तर
79नवसप्ततिः, एकोनाशीतिः, ऊनाशीतिःउनयासी
80अशीतिःअस्सी
81एकाशीतिःइक्यासी
82द्वाशीतिःबियासी
83त्रयाशीतिःतिरासी
84चतुराशीतिःचौरासी
85पंचाशीतिःपिच्चासी
86षडशीतिःछियासी
87सप्ताशीतिःसत्तासी
88अष्टाशीतिःअट् ठासी
89नवाशीतिः,एकोननवतिः,ऊननवतिःनवासी
90नवतिःनब्बे
91एकनवतिःइक्यानवे
92द्वानवतिःबानवे
93त्रिनवतिःतिरानवे
94चतुर्नवतिःचौरानवे
95पंचनवतिःपिचानवे
96षण्णवतिःछियानवे
97सप्तनवतिःसतानवे
98अष्टनवतिः, अष्टानवतिःअठानवे
99नवनवतिः, एकोनशतम्, ऊनशतम्निन्यानवे
100शतम्, एकशतम्सौ, एक सौ
101एकाधिक शतम्एक सौ एक
1000सहसम्रएक हजार
10000अयुतम्दस हजार
100000लक्षम्एक लाख
Please Share it with your friends..

No comments:

Post a Comment